 
                                         
                                         
                                         
                                         
                                         
                                        दार्वीक्काथसमं क्षीरं पादं पक्त्वा यदा घनम्।
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम्
रसाञ्जनं ताक्ष्यशैलं रसगर्भज्च ताक्ष्ष्यजम् ।
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत्
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहत्॥
Bhavaprakasha
 
                                        Rasakriya
