125 mg
Honey/ sugar/ ghee
द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः ।
चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकं तथा।। 
भावयेद् गव्यदुग्धेन भावनेक्षुरसेन च । 
वासालाक्षारसोदीच्य-रम्भाकन्दप्रसूनकैः ।।
शतपत्ररसेनैव मालत्याः कुंकुमोदकैः ।
पश्चान्मृगमदैर्भाव्यं सुगन्धिरससम्भवैः ।।
कुसुमाकरविख्यातो वसन्तपदपूर्वकः । 
गुञ्जाद्वयेन संसेव्यः सितामध्वाज्यसंयुतः ।। 
मेहघ्नः कान्तिदश्चैव कामदः सुखदस्तथा । 
वलीपलितहश्चैव स्मृतिभ्रशं विनाशयेत् ।। 
पुष्टिदो बल्यमायुष्यः पुत्रप्रसवकारणः। 
प्रमेहान विशतिञ्चैव क्षयमेकादश तथा ।
तथा सोमरूजं हन्ति साध्यासाध्यमथापि वा ।।
Bhasma and Sindoora